- वामक _vāmaka
- वामक a.1 Left.-2 Adverse, contrary; स्फुरता वाम- केनापि दाक्षिण्यमवलम्ब्यते Māl.8 (where both senses are intended).-कः A particular mixed tribe; मागधो वामक- श्चैव द्वौ वैश्यस्योपलक्षितौ । ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ Mb.13.49.1.-कम् A kind of gesture; Vikr.
Sanskrit-English dictionary. 2013.